|| Sivastuti ||

||śivāṣṭakam||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||śivāṣṭakam||

prabhuṁ prāṇanāthaṁ vibhuṁ viśvanāthaṁ
jagannātha nāthaṁ sadānanda bhājāṁ |
bhavadbhavya bhūtēśvaraṁ bhūtanāthaṁ,
śivaṁ śaṅkaraṁ śambhu mīśānamīḍē || 1 ||

gaḷē ruṇḍamālaṁ tanau sarpajālaṁ
mahākāla kālaṁ gaṇēśādi pālaṁ |
jaṭājūṭa gaṅgōttaraṅgaiḥ viśālaṁ,
śivaṁ śaṅkaraṁ śambhu mīśānamīḍē || 2||

mudāmākaraṁ maṇḍanaṁ maṇḍayantaṁ
mahā maṇḍalaṁ bhasma bhūṣādharaṁ tam |
anādiṁ hyapāraṁ mahā mōhamāraṁ,
śivaṁ śaṅkaraṁ śambhu mīśānamīḍē || 3 ||

vaṭādhō nivāsaṁ mahāṭṭāṭṭahāsaṁ
mahāpāpa nāśaṁ sadā suprakāśam |
girīśaṁ gaṇēśaṁ surēśaṁ mahēśaṁ,
śivaṁ śaṅkaraṁ śambhu mīśānamīḍē || 4 ||

girīndrātmajā saṅgr̥hītārdhadēhaṁ
girau saṁsthitaṁ sarvadāpanna gēham |
parabrahma brahmādibhir-vandyamānaṁ,
śivaṁ śaṅkaraṁ śambhu mīśānamīḍē || 5 ||

kapālaṁ triśūlaṁ karābhyāṁ dadhānaṁ
padāmbhōja namrāya kāmaṁ dadānam |
balīvardhamānaṁ surāṇāṁ pradhānaṁ,
śivaṁ śaṅkaraṁ śambhu mīśānamīḍē || 6 ||

śaraccandra gātraṁ gaṇānandapātraṁ
trinētraṁ pavitraṁ dhanēśasya mitram |
aparṇā kaḷatraṁ sadā saccaritraṁ,
śivaṁ śaṅkaraṁ śambhu mīśānamīḍē || 7 ||

haraṁ sarpahāraṁ citā bhūvihāraṁ
bhavaṁ vēdasāraṁ sadā nirvikāraṁ|
śmaśānē vasantaṁ manōjaṁ dahantaṁ,
śivaṁ śaṅkaraṁ śambhu mīśānamīḍē || 8 ||

svayaṁ yaḥ prabhātē naraśśūla pāṇē
paṭhēt stōtraratnaṁ tvihaprāpyaratnaṁ |
suputraṁ sudhānyaṁ sumitraṁ kaḷatraṁ
vicitraissamārādhya mōkṣaṁ prayāti ||

||iti śivāṣṭakam samāptam||


|| Om tat sat ||